Declension table of svayañjyotiḥsvabhāva

Deva

MasculineSingularDualPlural
Nominativesvayañjyotiḥsvabhāvaḥ svayañjyotiḥsvabhāvau svayañjyotiḥsvabhāvāḥ
Vocativesvayañjyotiḥsvabhāva svayañjyotiḥsvabhāvau svayañjyotiḥsvabhāvāḥ
Accusativesvayañjyotiḥsvabhāvam svayañjyotiḥsvabhāvau svayañjyotiḥsvabhāvān
Instrumentalsvayañjyotiḥsvabhāvena svayañjyotiḥsvabhāvābhyām svayañjyotiḥsvabhāvaiḥ svayañjyotiḥsvabhāvebhiḥ
Dativesvayañjyotiḥsvabhāvāya svayañjyotiḥsvabhāvābhyām svayañjyotiḥsvabhāvebhyaḥ
Ablativesvayañjyotiḥsvabhāvāt svayañjyotiḥsvabhāvābhyām svayañjyotiḥsvabhāvebhyaḥ
Genitivesvayañjyotiḥsvabhāvasya svayañjyotiḥsvabhāvayoḥ svayañjyotiḥsvabhāvānām
Locativesvayañjyotiḥsvabhāve svayañjyotiḥsvabhāvayoḥ svayañjyotiḥsvabhāveṣu

Compound svayañjyotiḥsvabhāva -

Adverb -svayañjyotiḥsvabhāvam -svayañjyotiḥsvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria