Declension table of svatvatvat

Deva

NeuterSingularDualPlural
Nominativesvatvatvat svatvatvantī svatvatvatī svatvatvanti
Vocativesvatvatvat svatvatvantī svatvatvatī svatvatvanti
Accusativesvatvatvat svatvatvantī svatvatvatī svatvatvanti
Instrumentalsvatvatvatā svatvatvadbhyām svatvatvadbhiḥ
Dativesvatvatvate svatvatvadbhyām svatvatvadbhyaḥ
Ablativesvatvatvataḥ svatvatvadbhyām svatvatvadbhyaḥ
Genitivesvatvatvataḥ svatvatvatoḥ svatvatvatām
Locativesvatvatvati svatvatvatoḥ svatvatvatsu

Adverb -svatvatvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria