Declension table of svatvatvat

Deva

MasculineSingularDualPlural
Nominativesvatvatvān svatvatvantau svatvatvantaḥ
Vocativesvatvatvan svatvatvantau svatvatvantaḥ
Accusativesvatvatvantam svatvatvantau svatvatvataḥ
Instrumentalsvatvatvatā svatvatvadbhyām svatvatvadbhiḥ
Dativesvatvatvate svatvatvadbhyām svatvatvadbhyaḥ
Ablativesvatvatvataḥ svatvatvadbhyām svatvatvadbhyaḥ
Genitivesvatvatvataḥ svatvatvatoḥ svatvatvatām
Locativesvatvatvati svatvatvatoḥ svatvatvatsu

Compound svatvatvat -

Adverb -svatvatvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria