Declension table of svataḥprāmāṇya

Deva

NeuterSingularDualPlural
Nominativesvataḥprāmāṇyam svataḥprāmāṇye svataḥprāmāṇyāni
Vocativesvataḥprāmāṇya svataḥprāmāṇye svataḥprāmāṇyāni
Accusativesvataḥprāmāṇyam svataḥprāmāṇye svataḥprāmāṇyāni
Instrumentalsvataḥprāmāṇyena svataḥprāmāṇyābhyām svataḥprāmāṇyaiḥ
Dativesvataḥprāmāṇyāya svataḥprāmāṇyābhyām svataḥprāmāṇyebhyaḥ
Ablativesvataḥprāmāṇyāt svataḥprāmāṇyābhyām svataḥprāmāṇyebhyaḥ
Genitivesvataḥprāmāṇyasya svataḥprāmāṇyayoḥ svataḥprāmāṇyānām
Locativesvataḥprāmāṇye svataḥprāmāṇyayoḥ svataḥprāmāṇyeṣu

Compound svataḥprāmāṇya -

Adverb -svataḥprāmāṇyam -svataḥprāmāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria