Declension table of svasti

Deva

FeminineSingularDualPlural
Nominativesvastiḥ svastī svastayaḥ
Vocativesvaste svastī svastayaḥ
Accusativesvastim svastī svastīḥ
Instrumentalsvastyā svastibhyām svastibhiḥ
Dativesvastyai svastaye svastibhyām svastibhyaḥ
Ablativesvastyāḥ svasteḥ svastibhyām svastibhyaḥ
Genitivesvastyāḥ svasteḥ svastyoḥ svastīnām
Locativesvastyām svastau svastyoḥ svastiṣu

Compound svasti -

Adverb -svasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria