Declension table of svarūpāsiddhi

Deva

FeminineSingularDualPlural
Nominativesvarūpāsiddhiḥ svarūpāsiddhī svarūpāsiddhayaḥ
Vocativesvarūpāsiddhe svarūpāsiddhī svarūpāsiddhayaḥ
Accusativesvarūpāsiddhim svarūpāsiddhī svarūpāsiddhīḥ
Instrumentalsvarūpāsiddhyā svarūpāsiddhibhyām svarūpāsiddhibhiḥ
Dativesvarūpāsiddhyai svarūpāsiddhaye svarūpāsiddhibhyām svarūpāsiddhibhyaḥ
Ablativesvarūpāsiddhyāḥ svarūpāsiddheḥ svarūpāsiddhibhyām svarūpāsiddhibhyaḥ
Genitivesvarūpāsiddhyāḥ svarūpāsiddheḥ svarūpāsiddhyoḥ svarūpāsiddhīnām
Locativesvarūpāsiddhyām svarūpāsiddhau svarūpāsiddhyoḥ svarūpāsiddhiṣu

Compound svarūpāsiddhi -

Adverb -svarūpāsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria