Declension table of svarabhedabhaya

Deva

NeuterSingularDualPlural
Nominativesvarabhedabhayam svarabhedabhaye svarabhedabhayāni
Vocativesvarabhedabhaya svarabhedabhaye svarabhedabhayāni
Accusativesvarabhedabhayam svarabhedabhaye svarabhedabhayāni
Instrumentalsvarabhedabhayena svarabhedabhayābhyām svarabhedabhayaiḥ
Dativesvarabhedabhayāya svarabhedabhayābhyām svarabhedabhayebhyaḥ
Ablativesvarabhedabhayāt svarabhedabhayābhyām svarabhedabhayebhyaḥ
Genitivesvarabhedabhayasya svarabhedabhayayoḥ svarabhedabhayānām
Locativesvarabhedabhaye svarabhedabhayayoḥ svarabhedabhayeṣu

Compound svarabhedabhaya -

Adverb -svarabhedabhayam -svarabhedabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria