Declension table of svarṇakāra

Deva

MasculineSingularDualPlural
Nominativesvarṇakāraḥ svarṇakārau svarṇakārāḥ
Vocativesvarṇakāra svarṇakārau svarṇakārāḥ
Accusativesvarṇakāram svarṇakārau svarṇakārān
Instrumentalsvarṇakāreṇa svarṇakārābhyām svarṇakāraiḥ svarṇakārebhiḥ
Dativesvarṇakārāya svarṇakārābhyām svarṇakārebhyaḥ
Ablativesvarṇakārāt svarṇakārābhyām svarṇakārebhyaḥ
Genitivesvarṇakārasya svarṇakārayoḥ svarṇakārāṇām
Locativesvarṇakāre svarṇakārayoḥ svarṇakāreṣu

Compound svarṇakāra -

Adverb -svarṇakāram -svarṇakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria