Declension table of svapnadarśana

Deva

NeuterSingularDualPlural
Nominativesvapnadarśanam svapnadarśane svapnadarśanāni
Vocativesvapnadarśana svapnadarśane svapnadarśanāni
Accusativesvapnadarśanam svapnadarśane svapnadarśanāni
Instrumentalsvapnadarśanena svapnadarśanābhyām svapnadarśanaiḥ
Dativesvapnadarśanāya svapnadarśanābhyām svapnadarśanebhyaḥ
Ablativesvapnadarśanāt svapnadarśanābhyām svapnadarśanebhyaḥ
Genitivesvapnadarśanasya svapnadarśanayoḥ svapnadarśanānām
Locativesvapnadarśane svapnadarśanayoḥ svapnadarśaneṣu

Compound svapnadarśana -

Adverb -svapnadarśanam -svapnadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria