Declension table of svakuśala

Deva

NeuterSingularDualPlural
Nominativesvakuśalam svakuśale svakuśalāni
Vocativesvakuśala svakuśale svakuśalāni
Accusativesvakuśalam svakuśale svakuśalāni
Instrumentalsvakuśalena svakuśalābhyām svakuśalaiḥ
Dativesvakuśalāya svakuśalābhyām svakuśalebhyaḥ
Ablativesvakuśalāt svakuśalābhyām svakuśalebhyaḥ
Genitivesvakuśalasya svakuśalayoḥ svakuśalānām
Locativesvakuśale svakuśalayoḥ svakuśaleṣu

Compound svakuśala -

Adverb -svakuśalam -svakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria