Declension table of svagrāma

Deva

MasculineSingularDualPlural
Nominativesvagrāmaḥ svagrāmau svagrāmāḥ
Vocativesvagrāma svagrāmau svagrāmāḥ
Accusativesvagrāmam svagrāmau svagrāmān
Instrumentalsvagrāmeṇa svagrāmābhyām svagrāmaiḥ svagrāmebhiḥ
Dativesvagrāmāya svagrāmābhyām svagrāmebhyaḥ
Ablativesvagrāmāt svagrāmābhyām svagrāmebhyaḥ
Genitivesvagrāmasya svagrāmayoḥ svagrāmāṇām
Locativesvagrāme svagrāmayoḥ svagrāmeṣu

Compound svagrāma -

Adverb -svagrāmam -svagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria