सुबन्तावली स्वभावशून्य

Roma

पुमान्एकद्विबहु
प्रथमास्वभावशून्यः स्वभावशून्यौ स्वभावशून्याः
सम्बोधनम्स्वभावशून्य स्वभावशून्यौ स्वभावशून्याः
द्वितीयास्वभावशून्यम् स्वभावशून्यौ स्वभावशून्यान्
तृतीयास्वभावशून्येन स्वभावशून्याभ्याम् स्वभावशून्यैः स्वभावशून्येभिः
चतुर्थीस्वभावशून्याय स्वभावशून्याभ्याम् स्वभावशून्येभ्यः
पञ्चमीस्वभावशून्यात् स्वभावशून्याभ्याम् स्वभावशून्येभ्यः
षष्ठीस्वभावशून्यस्य स्वभावशून्ययोः स्वभावशून्यानाम्
सप्तमीस्वभावशून्ये स्वभावशून्ययोः स्वभावशून्येषु

समास स्वभावशून्य

अव्यय ॰स्वभावशून्यम् ॰स्वभावशून्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria