Declension table of svārthānumānaparicchedasvavṛtti

Deva

FeminineSingularDualPlural
Nominativesvārthānumānaparicchedasvavṛttiḥ svārthānumānaparicchedasvavṛttī svārthānumānaparicchedasvavṛttayaḥ
Vocativesvārthānumānaparicchedasvavṛtte svārthānumānaparicchedasvavṛttī svārthānumānaparicchedasvavṛttayaḥ
Accusativesvārthānumānaparicchedasvavṛttim svārthānumānaparicchedasvavṛttī svārthānumānaparicchedasvavṛttīḥ
Instrumentalsvārthānumānaparicchedasvavṛttyā svārthānumānaparicchedasvavṛttibhyām svārthānumānaparicchedasvavṛttibhiḥ
Dativesvārthānumānaparicchedasvavṛttyai svārthānumānaparicchedasvavṛttaye svārthānumānaparicchedasvavṛttibhyām svārthānumānaparicchedasvavṛttibhyaḥ
Ablativesvārthānumānaparicchedasvavṛttyāḥ svārthānumānaparicchedasvavṛtteḥ svārthānumānaparicchedasvavṛttibhyām svārthānumānaparicchedasvavṛttibhyaḥ
Genitivesvārthānumānaparicchedasvavṛttyāḥ svārthānumānaparicchedasvavṛtteḥ svārthānumānaparicchedasvavṛttyoḥ svārthānumānaparicchedasvavṛttīnām
Locativesvārthānumānaparicchedasvavṛttyām svārthānumānaparicchedasvavṛttau svārthānumānaparicchedasvavṛttyoḥ svārthānumānaparicchedasvavṛttiṣu

Compound svārthānumānaparicchedasvavṛtti -

Adverb -svārthānumānaparicchedasvavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria