Declension table of svāṅga

Deva

NeuterSingularDualPlural
Nominativesvāṅgam svāṅge svāṅgāni
Vocativesvāṅga svāṅge svāṅgāni
Accusativesvāṅgam svāṅge svāṅgāni
Instrumentalsvāṅgena svāṅgābhyām svāṅgaiḥ
Dativesvāṅgāya svāṅgābhyām svāṅgebhyaḥ
Ablativesvāṅgāt svāṅgābhyām svāṅgebhyaḥ
Genitivesvāṅgasya svāṅgayoḥ svāṅgānām
Locativesvāṅge svāṅgayoḥ svāṅgeṣu

Compound svāṅga -

Adverb -svāṅgam -svāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria