Declension table of sutapa_1

Deva

NeuterSingularDualPlural
Nominativesutapam sutape sutapāni
Vocativesutapa sutape sutapāni
Accusativesutapam sutape sutapāni
Instrumentalsutapena sutapābhyām sutapaiḥ
Dativesutapāya sutapābhyām sutapebhyaḥ
Ablativesutapāt sutapābhyām sutapebhyaḥ
Genitivesutapasya sutapayoḥ sutapānām
Locativesutape sutapayoḥ sutapeṣu

Compound sutapa -

Adverb -sutapam -sutapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria