Declension table of sumaṅgalavilāsinī

Deva

FeminineSingularDualPlural
Nominativesumaṅgalavilāsinī sumaṅgalavilāsinyau sumaṅgalavilāsinyaḥ
Vocativesumaṅgalavilāsini sumaṅgalavilāsinyau sumaṅgalavilāsinyaḥ
Accusativesumaṅgalavilāsinīm sumaṅgalavilāsinyau sumaṅgalavilāsinīḥ
Instrumentalsumaṅgalavilāsinyā sumaṅgalavilāsinībhyām sumaṅgalavilāsinībhiḥ
Dativesumaṅgalavilāsinyai sumaṅgalavilāsinībhyām sumaṅgalavilāsinībhyaḥ
Ablativesumaṅgalavilāsinyāḥ sumaṅgalavilāsinībhyām sumaṅgalavilāsinībhyaḥ
Genitivesumaṅgalavilāsinyāḥ sumaṅgalavilāsinyoḥ sumaṅgalavilāsinīnām
Locativesumaṅgalavilāsinyām sumaṅgalavilāsinyoḥ sumaṅgalavilāsinīṣu

Compound sumaṅgalavilāsini - sumaṅgalavilāsinī -

Adverb -sumaṅgalavilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria