Declension table of sudhārmika

Deva

MasculineSingularDualPlural
Nominativesudhārmikaḥ sudhārmikau sudhārmikāḥ
Vocativesudhārmika sudhārmikau sudhārmikāḥ
Accusativesudhārmikam sudhārmikau sudhārmikān
Instrumentalsudhārmikeṇa sudhārmikābhyām sudhārmikaiḥ sudhārmikebhiḥ
Dativesudhārmikāya sudhārmikābhyām sudhārmikebhyaḥ
Ablativesudhārmikāt sudhārmikābhyām sudhārmikebhyaḥ
Genitivesudhārmikasya sudhārmikayoḥ sudhārmikāṇām
Locativesudhārmike sudhārmikayoḥ sudhārmikeṣu

Compound sudhārmika -

Adverb -sudhārmikam -sudhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria