Declension table of sudāruṇa

Deva

NeuterSingularDualPlural
Nominativesudāruṇam sudāruṇe sudāruṇāni
Vocativesudāruṇa sudāruṇe sudāruṇāni
Accusativesudāruṇam sudāruṇe sudāruṇāni
Instrumentalsudāruṇena sudāruṇābhyām sudāruṇaiḥ
Dativesudāruṇāya sudāruṇābhyām sudāruṇebhyaḥ
Ablativesudāruṇāt sudāruṇābhyām sudāruṇebhyaḥ
Genitivesudāruṇasya sudāruṇayoḥ sudāruṇānām
Locativesudāruṇe sudāruṇayoḥ sudāruṇeṣu

Compound sudāruṇa -

Adverb -sudāruṇam -sudāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria