Declension table of subvibhakti

Deva

FeminineSingularDualPlural
Nominativesubvibhaktiḥ subvibhaktī subvibhaktayaḥ
Vocativesubvibhakte subvibhaktī subvibhaktayaḥ
Accusativesubvibhaktim subvibhaktī subvibhaktīḥ
Instrumentalsubvibhaktyā subvibhaktibhyām subvibhaktibhiḥ
Dativesubvibhaktyai subvibhaktaye subvibhaktibhyām subvibhaktibhyaḥ
Ablativesubvibhaktyāḥ subvibhakteḥ subvibhaktibhyām subvibhaktibhyaḥ
Genitivesubvibhaktyāḥ subvibhakteḥ subvibhaktyoḥ subvibhaktīnām
Locativesubvibhaktyām subvibhaktau subvibhaktyoḥ subvibhaktiṣu

Compound subvibhakti -

Adverb -subvibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria