Declension table of sruvavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesruvavṛkṣaḥ sruvavṛkṣau sruvavṛkṣāḥ
Vocativesruvavṛkṣa sruvavṛkṣau sruvavṛkṣāḥ
Accusativesruvavṛkṣam sruvavṛkṣau sruvavṛkṣān
Instrumentalsruvavṛkṣeṇa sruvavṛkṣābhyām sruvavṛkṣaiḥ sruvavṛkṣebhiḥ
Dativesruvavṛkṣāya sruvavṛkṣābhyām sruvavṛkṣebhyaḥ
Ablativesruvavṛkṣāt sruvavṛkṣābhyām sruvavṛkṣebhyaḥ
Genitivesruvavṛkṣasya sruvavṛkṣayoḥ sruvavṛkṣāṇām
Locativesruvavṛkṣe sruvavṛkṣayoḥ sruvavṛkṣeṣu

Compound sruvavṛkṣa -

Adverb -sruvavṛkṣam -sruvavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria