Declension table of snigdhasparśa

Deva

NeuterSingularDualPlural
Nominativesnigdhasparśam snigdhasparśe snigdhasparśāni
Vocativesnigdhasparśa snigdhasparśe snigdhasparśāni
Accusativesnigdhasparśam snigdhasparśe snigdhasparśāni
Instrumentalsnigdhasparśena snigdhasparśābhyām snigdhasparśaiḥ
Dativesnigdhasparśāya snigdhasparśābhyām snigdhasparśebhyaḥ
Ablativesnigdhasparśāt snigdhasparśābhyām snigdhasparśebhyaḥ
Genitivesnigdhasparśasya snigdhasparśayoḥ snigdhasparśānām
Locativesnigdhasparśe snigdhasparśayoḥ snigdhasparśeṣu

Compound snigdhasparśa -

Adverb -snigdhasparśam -snigdhasparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria