Declension table of snānavedi

Deva

FeminineSingularDualPlural
Nominativesnānavediḥ snānavedī snānavedayaḥ
Vocativesnānavede snānavedī snānavedayaḥ
Accusativesnānavedim snānavedī snānavedīḥ
Instrumentalsnānavedyā snānavedibhyām snānavedibhiḥ
Dativesnānavedyai snānavedaye snānavedibhyām snānavedibhyaḥ
Ablativesnānavedyāḥ snānavedeḥ snānavedibhyām snānavedibhyaḥ
Genitivesnānavedyāḥ snānavedeḥ snānavedyoḥ snānavedīnām
Locativesnānavedyām snānavedau snānavedyoḥ snānavediṣu

Compound snānavedi -

Adverb -snānavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria