Declension table of smarānala

Deva

MasculineSingularDualPlural
Nominativesmarānalaḥ smarānalau smarānalāḥ
Vocativesmarānala smarānalau smarānalāḥ
Accusativesmarānalam smarānalau smarānalān
Instrumentalsmarānalena smarānalābhyām smarānalaiḥ smarānalebhiḥ
Dativesmarānalāya smarānalābhyām smarānalebhyaḥ
Ablativesmarānalāt smarānalābhyām smarānalebhyaḥ
Genitivesmarānalasya smarānalayoḥ smarānalānām
Locativesmarānale smarānalayoḥ smarānaleṣu

Compound smarānala -

Adverb -smarānalam -smarānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria