Declension table of sitadhyāna

Deva

NeuterSingularDualPlural
Nominativesitadhyānam sitadhyāne sitadhyānāni
Vocativesitadhyāna sitadhyāne sitadhyānāni
Accusativesitadhyānam sitadhyāne sitadhyānāni
Instrumentalsitadhyānena sitadhyānābhyām sitadhyānaiḥ
Dativesitadhyānāya sitadhyānābhyām sitadhyānebhyaḥ
Ablativesitadhyānāt sitadhyānābhyām sitadhyānebhyaḥ
Genitivesitadhyānasya sitadhyānayoḥ sitadhyānānām
Locativesitadhyāne sitadhyānayoḥ sitadhyāneṣu

Compound sitadhyāna -

Adverb -sitadhyānam -sitadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria