Declension table of siṅghana

Deva

MasculineSingularDualPlural
Nominativesiṅghanaḥ siṅghanau siṅghanāḥ
Vocativesiṅghana siṅghanau siṅghanāḥ
Accusativesiṅghanam siṅghanau siṅghanān
Instrumentalsiṅghanena siṅghanābhyām siṅghanaiḥ siṅghanebhiḥ
Dativesiṅghanāya siṅghanābhyām siṅghanebhyaḥ
Ablativesiṅghanāt siṅghanābhyām siṅghanebhyaḥ
Genitivesiṅghanasya siṅghanayoḥ siṅghanānām
Locativesiṅghane siṅghanayoḥ siṅghaneṣu

Compound siṅghana -

Adverb -siṅghanam -siṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria