Declension table of sidhmala

Deva

NeuterSingularDualPlural
Nominativesidhmalam sidhmale sidhmalāni
Vocativesidhmala sidhmale sidhmalāni
Accusativesidhmalam sidhmale sidhmalāni
Instrumentalsidhmalena sidhmalābhyām sidhmalaiḥ
Dativesidhmalāya sidhmalābhyām sidhmalebhyaḥ
Ablativesidhmalāt sidhmalābhyām sidhmalebhyaḥ
Genitivesidhmalasya sidhmalayoḥ sidhmalānām
Locativesidhmale sidhmalayoḥ sidhmaleṣu

Compound sidhmala -

Adverb -sidhmalam -sidhmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria