Declension table of siddhivināyaka

Deva

MasculineSingularDualPlural
Nominativesiddhivināyakaḥ siddhivināyakau siddhivināyakāḥ
Vocativesiddhivināyaka siddhivināyakau siddhivināyakāḥ
Accusativesiddhivināyakam siddhivināyakau siddhivināyakān
Instrumentalsiddhivināyakena siddhivināyakābhyām siddhivināyakaiḥ siddhivināyakebhiḥ
Dativesiddhivināyakāya siddhivināyakābhyām siddhivināyakebhyaḥ
Ablativesiddhivināyakāt siddhivināyakābhyām siddhivināyakebhyaḥ
Genitivesiddhivināyakasya siddhivināyakayoḥ siddhivināyakānām
Locativesiddhivināyake siddhivināyakayoḥ siddhivināyakeṣu

Compound siddhivināyaka -

Adverb -siddhivināyakam -siddhivināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria