Declension table of siddhicandra

Deva

MasculineSingularDualPlural
Nominativesiddhicandraḥ siddhicandrau siddhicandrāḥ
Vocativesiddhicandra siddhicandrau siddhicandrāḥ
Accusativesiddhicandram siddhicandrau siddhicandrān
Instrumentalsiddhicandreṇa siddhicandrābhyām siddhicandraiḥ siddhicandrebhiḥ
Dativesiddhicandrāya siddhicandrābhyām siddhicandrebhyaḥ
Ablativesiddhicandrāt siddhicandrābhyām siddhicandrebhyaḥ
Genitivesiddhicandrasya siddhicandrayoḥ siddhicandrāṇām
Locativesiddhicandre siddhicandrayoḥ siddhicandreṣu

Compound siddhicandra -

Adverb -siddhicandram -siddhicandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria