Declension table of siddhasiddhāntapaddhati

Deva

FeminineSingularDualPlural
Nominativesiddhasiddhāntapaddhatiḥ siddhasiddhāntapaddhatī siddhasiddhāntapaddhatayaḥ
Vocativesiddhasiddhāntapaddhate siddhasiddhāntapaddhatī siddhasiddhāntapaddhatayaḥ
Accusativesiddhasiddhāntapaddhatim siddhasiddhāntapaddhatī siddhasiddhāntapaddhatīḥ
Instrumentalsiddhasiddhāntapaddhatyā siddhasiddhāntapaddhatibhyām siddhasiddhāntapaddhatibhiḥ
Dativesiddhasiddhāntapaddhatyai siddhasiddhāntapaddhataye siddhasiddhāntapaddhatibhyām siddhasiddhāntapaddhatibhyaḥ
Ablativesiddhasiddhāntapaddhatyāḥ siddhasiddhāntapaddhateḥ siddhasiddhāntapaddhatibhyām siddhasiddhāntapaddhatibhyaḥ
Genitivesiddhasiddhāntapaddhatyāḥ siddhasiddhāntapaddhateḥ siddhasiddhāntapaddhatyoḥ siddhasiddhāntapaddhatīnām
Locativesiddhasiddhāntapaddhatyām siddhasiddhāntapaddhatau siddhasiddhāntapaddhatyoḥ siddhasiddhāntapaddhatiṣu

Compound siddhasiddhāntapaddhati -

Adverb -siddhasiddhāntapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria