Declension table of siddhaprāya

Deva

MasculineSingularDualPlural
Nominativesiddhaprāyaḥ siddhaprāyau siddhaprāyāḥ
Vocativesiddhaprāya siddhaprāyau siddhaprāyāḥ
Accusativesiddhaprāyam siddhaprāyau siddhaprāyān
Instrumentalsiddhaprāyeṇa siddhaprāyābhyām siddhaprāyaiḥ siddhaprāyebhiḥ
Dativesiddhaprāyāya siddhaprāyābhyām siddhaprāyebhyaḥ
Ablativesiddhaprāyāt siddhaprāyābhyām siddhaprāyebhyaḥ
Genitivesiddhaprāyasya siddhaprāyayoḥ siddhaprāyāṇām
Locativesiddhaprāye siddhaprāyayoḥ siddhaprāyeṣu

Compound siddhaprāya -

Adverb -siddhaprāyam -siddhaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria