Declension table of siddhapada

Deva

NeuterSingularDualPlural
Nominativesiddhapadam siddhapade siddhapadāni
Vocativesiddhapada siddhapade siddhapadāni
Accusativesiddhapadam siddhapade siddhapadāni
Instrumentalsiddhapadena siddhapadābhyām siddhapadaiḥ
Dativesiddhapadāya siddhapadābhyām siddhapadebhyaḥ
Ablativesiddhapadāt siddhapadābhyām siddhapadebhyaḥ
Genitivesiddhapadasya siddhapadayoḥ siddhapadānām
Locativesiddhapade siddhapadayoḥ siddhapadeṣu

Compound siddhapada -

Adverb -siddhapadam -siddhapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria