Declension table of siddhahemaśabdānuśāsana

Deva

NeuterSingularDualPlural
Nominativesiddhahemaśabdānuśāsanam siddhahemaśabdānuśāsane siddhahemaśabdānuśāsanāni
Vocativesiddhahemaśabdānuśāsana siddhahemaśabdānuśāsane siddhahemaśabdānuśāsanāni
Accusativesiddhahemaśabdānuśāsanam siddhahemaśabdānuśāsane siddhahemaśabdānuśāsanāni
Instrumentalsiddhahemaśabdānuśāsanena siddhahemaśabdānuśāsanābhyām siddhahemaśabdānuśāsanaiḥ
Dativesiddhahemaśabdānuśāsanāya siddhahemaśabdānuśāsanābhyām siddhahemaśabdānuśāsanebhyaḥ
Ablativesiddhahemaśabdānuśāsanāt siddhahemaśabdānuśāsanābhyām siddhahemaśabdānuśāsanebhyaḥ
Genitivesiddhahemaśabdānuśāsanasya siddhahemaśabdānuśāsanayoḥ siddhahemaśabdānuśāsanānām
Locativesiddhahemaśabdānuśāsane siddhahemaśabdānuśāsanayoḥ siddhahemaśabdānuśāsaneṣu

Compound siddhahemaśabdānuśāsana -

Adverb -siddhahemaśabdānuśāsanam -siddhahemaśabdānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria