Declension table of siddhahemacandra

Deva

MasculineSingularDualPlural
Nominativesiddhahemacandraḥ siddhahemacandrau siddhahemacandrāḥ
Vocativesiddhahemacandra siddhahemacandrau siddhahemacandrāḥ
Accusativesiddhahemacandram siddhahemacandrau siddhahemacandrān
Instrumentalsiddhahemacandreṇa siddhahemacandrābhyām siddhahemacandraiḥ siddhahemacandrebhiḥ
Dativesiddhahemacandrāya siddhahemacandrābhyām siddhahemacandrebhyaḥ
Ablativesiddhahemacandrāt siddhahemacandrābhyām siddhahemacandrebhyaḥ
Genitivesiddhahemacandrasya siddhahemacandrayoḥ siddhahemacandrāṇām
Locativesiddhahemacandre siddhahemacandrayoḥ siddhahemacandreṣu

Compound siddhahemacandra -

Adverb -siddhahemacandram -siddhahemacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria