Declension table of siddhāyatana

Deva

NeuterSingularDualPlural
Nominativesiddhāyatanam siddhāyatane siddhāyatanāni
Vocativesiddhāyatana siddhāyatane siddhāyatanāni
Accusativesiddhāyatanam siddhāyatane siddhāyatanāni
Instrumentalsiddhāyatanena siddhāyatanābhyām siddhāyatanaiḥ
Dativesiddhāyatanāya siddhāyatanābhyām siddhāyatanebhyaḥ
Ablativesiddhāyatanāt siddhāyatanābhyām siddhāyatanebhyaḥ
Genitivesiddhāyatanasya siddhāyatanayoḥ siddhāyatanānām
Locativesiddhāyatane siddhāyatanayoḥ siddhāyataneṣu

Compound siddhāyatana -

Adverb -siddhāyatanam -siddhāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria