Declension table of siddhācārya

Deva

MasculineSingularDualPlural
Nominativesiddhācāryaḥ siddhācāryau siddhācāryāḥ
Vocativesiddhācārya siddhācāryau siddhācāryāḥ
Accusativesiddhācāryam siddhācāryau siddhācāryān
Instrumentalsiddhācāryeṇa siddhācāryābhyām siddhācāryaiḥ siddhācāryebhiḥ
Dativesiddhācāryāya siddhācāryābhyām siddhācāryebhyaḥ
Ablativesiddhācāryāt siddhācāryābhyām siddhācāryebhyaḥ
Genitivesiddhācāryasya siddhācāryayoḥ siddhācāryāṇām
Locativesiddhācārye siddhācāryayoḥ siddhācāryeṣu

Compound siddhācārya -

Adverb -siddhācāryam -siddhācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria