Declension table of siddha_2

Deva

NeuterSingularDualPlural
Nominativesiddham siddhe siddhāni
Vocativesiddha siddhe siddhāni
Accusativesiddham siddhe siddhāni
Instrumentalsiddhena siddhābhyām siddhaiḥ
Dativesiddhāya siddhābhyām siddhebhyaḥ
Ablativesiddhāt siddhābhyām siddhebhyaḥ
Genitivesiddhasya siddhayoḥ siddhānām
Locativesiddhe siddhayoḥ siddheṣu

Compound siddha -

Adverb -siddham -siddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria