Declension table of siṃhavarman

Deva

MasculineSingularDualPlural
Nominativesiṃhavarmā siṃhavarmāṇau siṃhavarmāṇaḥ
Vocativesiṃhavarman siṃhavarmāṇau siṃhavarmāṇaḥ
Accusativesiṃhavarmāṇam siṃhavarmāṇau siṃhavarmaṇaḥ
Instrumentalsiṃhavarmaṇā siṃhavarmabhyām siṃhavarmabhiḥ
Dativesiṃhavarmaṇe siṃhavarmabhyām siṃhavarmabhyaḥ
Ablativesiṃhavarmaṇaḥ siṃhavarmabhyām siṃhavarmabhyaḥ
Genitivesiṃhavarmaṇaḥ siṃhavarmaṇoḥ siṃhavarmaṇām
Locativesiṃhavarmaṇi siṃhavarmaṇoḥ siṃhavarmasu

Compound siṃhavarma -

Adverb -siṃhavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria