Declension table of siṃhaghoṣa

Deva

MasculineSingularDualPlural
Nominativesiṃhaghoṣaḥ siṃhaghoṣau siṃhaghoṣāḥ
Vocativesiṃhaghoṣa siṃhaghoṣau siṃhaghoṣāḥ
Accusativesiṃhaghoṣam siṃhaghoṣau siṃhaghoṣān
Instrumentalsiṃhaghoṣeṇa siṃhaghoṣābhyām siṃhaghoṣaiḥ siṃhaghoṣebhiḥ
Dativesiṃhaghoṣāya siṃhaghoṣābhyām siṃhaghoṣebhyaḥ
Ablativesiṃhaghoṣāt siṃhaghoṣābhyām siṃhaghoṣebhyaḥ
Genitivesiṃhaghoṣasya siṃhaghoṣayoḥ siṃhaghoṣāṇām
Locativesiṃhaghoṣe siṃhaghoṣayoḥ siṃhaghoṣeṣu

Compound siṃhaghoṣa -

Adverb -siṃhaghoṣam -siṃhaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria