Declension table of saśrīka

Deva

NeuterSingularDualPlural
Nominativesaśrīkam saśrīke saśrīkāṇi
Vocativesaśrīka saśrīke saśrīkāṇi
Accusativesaśrīkam saśrīke saśrīkāṇi
Instrumentalsaśrīkeṇa saśrīkābhyām saśrīkaiḥ
Dativesaśrīkāya saśrīkābhyām saśrīkebhyaḥ
Ablativesaśrīkāt saśrīkābhyām saśrīkebhyaḥ
Genitivesaśrīkasya saśrīkayoḥ saśrīkāṇām
Locativesaśrīke saśrīkayoḥ saśrīkeṣu

Compound saśrīka -

Adverb -saśrīkam -saśrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria