Declension table of saśākhānagara

Deva

NeuterSingularDualPlural
Nominativesaśākhānagaram saśākhānagare saśākhānagarāṇi
Vocativesaśākhānagara saśākhānagare saśākhānagarāṇi
Accusativesaśākhānagaram saśākhānagare saśākhānagarāṇi
Instrumentalsaśākhānagareṇa saśākhānagarābhyām saśākhānagaraiḥ
Dativesaśākhānagarāya saśākhānagarābhyām saśākhānagarebhyaḥ
Ablativesaśākhānagarāt saśākhānagarābhyām saśākhānagarebhyaḥ
Genitivesaśākhānagarasya saśākhānagarayoḥ saśākhānagarāṇām
Locativesaśākhānagare saśākhānagarayoḥ saśākhānagareṣu

Compound saśākhānagara -

Adverb -saśākhānagaram -saśākhānagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria