Declension table of saviśeṣaśītala

Deva

MasculineSingularDualPlural
Nominativesaviśeṣaśītalaḥ saviśeṣaśītalau saviśeṣaśītalāḥ
Vocativesaviśeṣaśītala saviśeṣaśītalau saviśeṣaśītalāḥ
Accusativesaviśeṣaśītalam saviśeṣaśītalau saviśeṣaśītalān
Instrumentalsaviśeṣaśītalena saviśeṣaśītalābhyām saviśeṣaśītalaiḥ saviśeṣaśītalebhiḥ
Dativesaviśeṣaśītalāya saviśeṣaśītalābhyām saviśeṣaśītalebhyaḥ
Ablativesaviśeṣaśītalāt saviśeṣaśītalābhyām saviśeṣaśītalebhyaḥ
Genitivesaviśeṣaśītalasya saviśeṣaśītalayoḥ saviśeṣaśītalānām
Locativesaviśeṣaśītale saviśeṣaśītalayoḥ saviśeṣaśītaleṣu

Compound saviśeṣaśītala -

Adverb -saviśeṣaśītalam -saviśeṣaśītalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria