Declension table of saviśeṣa

Deva

NeuterSingularDualPlural
Nominativesaviśeṣam saviśeṣe saviśeṣāṇi
Vocativesaviśeṣa saviśeṣe saviśeṣāṇi
Accusativesaviśeṣam saviśeṣe saviśeṣāṇi
Instrumentalsaviśeṣeṇa saviśeṣābhyām saviśeṣaiḥ
Dativesaviśeṣāya saviśeṣābhyām saviśeṣebhyaḥ
Ablativesaviśeṣāt saviśeṣābhyām saviśeṣebhyaḥ
Genitivesaviśeṣasya saviśeṣayoḥ saviśeṣāṇām
Locativesaviśeṣe saviśeṣayoḥ saviśeṣeṣu

Compound saviśeṣa -

Adverb -saviśeṣam -saviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria