Declension table of savikalpapratyakṣa

Deva

NeuterSingularDualPlural
Nominativesavikalpapratyakṣam savikalpapratyakṣe savikalpapratyakṣāṇi
Vocativesavikalpapratyakṣa savikalpapratyakṣe savikalpapratyakṣāṇi
Accusativesavikalpapratyakṣam savikalpapratyakṣe savikalpapratyakṣāṇi
Instrumentalsavikalpapratyakṣeṇa savikalpapratyakṣābhyām savikalpapratyakṣaiḥ
Dativesavikalpapratyakṣāya savikalpapratyakṣābhyām savikalpapratyakṣebhyaḥ
Ablativesavikalpapratyakṣāt savikalpapratyakṣābhyām savikalpapratyakṣebhyaḥ
Genitivesavikalpapratyakṣasya savikalpapratyakṣayoḥ savikalpapratyakṣāṇām
Locativesavikalpapratyakṣe savikalpapratyakṣayoḥ savikalpapratyakṣeṣu

Compound savikalpapratyakṣa -

Adverb -savikalpapratyakṣam -savikalpapratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria