Declension table of savibhrama

Deva

NeuterSingularDualPlural
Nominativesavibhramam savibhrame savibhramāṇi
Vocativesavibhrama savibhrame savibhramāṇi
Accusativesavibhramam savibhrame savibhramāṇi
Instrumentalsavibhrameṇa savibhramābhyām savibhramaiḥ
Dativesavibhramāya savibhramābhyām savibhramebhyaḥ
Ablativesavibhramāt savibhramābhyām savibhramebhyaḥ
Genitivesavibhramasya savibhramayoḥ savibhramāṇām
Locativesavibhrame savibhramayoḥ savibhrameṣu

Compound savibhrama -

Adverb -savibhramam -savibhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria