Declension table of saviṣaya

Deva

NeuterSingularDualPlural
Nominativesaviṣayam saviṣaye saviṣayāṇi
Vocativesaviṣaya saviṣaye saviṣayāṇi
Accusativesaviṣayam saviṣaye saviṣayāṇi
Instrumentalsaviṣayeṇa saviṣayābhyām saviṣayaiḥ
Dativesaviṣayāya saviṣayābhyām saviṣayebhyaḥ
Ablativesaviṣayāt saviṣayābhyām saviṣayebhyaḥ
Genitivesaviṣayasya saviṣayayoḥ saviṣayāṇām
Locativesaviṣaye saviṣayayoḥ saviṣayeṣu

Compound saviṣaya -

Adverb -saviṣayam -saviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria