Declension table of saviṣaya

Deva

MasculineSingularDualPlural
Nominativesaviṣayaḥ saviṣayau saviṣayāḥ
Vocativesaviṣaya saviṣayau saviṣayāḥ
Accusativesaviṣayam saviṣayau saviṣayān
Instrumentalsaviṣayeṇa saviṣayābhyām saviṣayaiḥ saviṣayebhiḥ
Dativesaviṣayāya saviṣayābhyām saviṣayebhyaḥ
Ablativesaviṣayāt saviṣayābhyām saviṣayebhyaḥ
Genitivesaviṣayasya saviṣayayoḥ saviṣayāṇām
Locativesaviṣaye saviṣayayoḥ saviṣayeṣu

Compound saviṣaya -

Adverb -saviṣayam -saviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria