Declension table of satyāgrāhin

Deva

MasculineSingularDualPlural
Nominativesatyāgrāhī satyāgrāhiṇau satyāgrāhiṇaḥ
Vocativesatyāgrāhin satyāgrāhiṇau satyāgrāhiṇaḥ
Accusativesatyāgrāhiṇam satyāgrāhiṇau satyāgrāhiṇaḥ
Instrumentalsatyāgrāhiṇā satyāgrāhibhyām satyāgrāhibhiḥ
Dativesatyāgrāhiṇe satyāgrāhibhyām satyāgrāhibhyaḥ
Ablativesatyāgrāhiṇaḥ satyāgrāhibhyām satyāgrāhibhyaḥ
Genitivesatyāgrāhiṇaḥ satyāgrāhiṇoḥ satyāgrāhiṇām
Locativesatyāgrāhiṇi satyāgrāhiṇoḥ satyāgrāhiṣu

Compound satyāgrāhi -

Adverb -satyāgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria