Declension table of satīrthya

Deva

MasculineSingularDualPlural
Nominativesatīrthyaḥ satīrthyau satīrthyāḥ
Vocativesatīrthya satīrthyau satīrthyāḥ
Accusativesatīrthyam satīrthyau satīrthyān
Instrumentalsatīrthyena satīrthyābhyām satīrthyaiḥ satīrthyebhiḥ
Dativesatīrthyāya satīrthyābhyām satīrthyebhyaḥ
Ablativesatīrthyāt satīrthyābhyām satīrthyebhyaḥ
Genitivesatīrthyasya satīrthyayoḥ satīrthyānām
Locativesatīrthye satīrthyayoḥ satīrthyeṣu

Compound satīrthya -

Adverb -satīrthyam -satīrthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria