Declension table of sarvasiddhāntarāja

Deva

MasculineSingularDualPlural
Nominativesarvasiddhāntarājaḥ sarvasiddhāntarājau sarvasiddhāntarājāḥ
Vocativesarvasiddhāntarāja sarvasiddhāntarājau sarvasiddhāntarājāḥ
Accusativesarvasiddhāntarājam sarvasiddhāntarājau sarvasiddhāntarājān
Instrumentalsarvasiddhāntarājena sarvasiddhāntarājābhyām sarvasiddhāntarājaiḥ sarvasiddhāntarājebhiḥ
Dativesarvasiddhāntarājāya sarvasiddhāntarājābhyām sarvasiddhāntarājebhyaḥ
Ablativesarvasiddhāntarājāt sarvasiddhāntarājābhyām sarvasiddhāntarājebhyaḥ
Genitivesarvasiddhāntarājasya sarvasiddhāntarājayoḥ sarvasiddhāntarājānām
Locativesarvasiddhāntarāje sarvasiddhāntarājayoḥ sarvasiddhāntarājeṣu

Compound sarvasiddhāntarāja -

Adverb -sarvasiddhāntarājam -sarvasiddhāntarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria