Declension table of sarvakratu

Deva

MasculineSingularDualPlural
Nominativesarvakratuḥ sarvakratū sarvakratavaḥ
Vocativesarvakrato sarvakratū sarvakratavaḥ
Accusativesarvakratum sarvakratū sarvakratūn
Instrumentalsarvakratunā sarvakratubhyām sarvakratubhiḥ
Dativesarvakratave sarvakratubhyām sarvakratubhyaḥ
Ablativesarvakratoḥ sarvakratubhyām sarvakratubhyaḥ
Genitivesarvakratoḥ sarvakratvoḥ sarvakratūnām
Locativesarvakratau sarvakratvoḥ sarvakratuṣu

Compound sarvakratu -

Adverb -sarvakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria